कृदन्तरूपाणि - अभि + इङ्ग् + सन् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीञ्जिगिषणम्
अनीयर्
अभीञ्जिगिषणीयः - अभीञ्जिगिषणीया
ण्वुल्
अभीञ्जिगिषकः - अभीञ्जिगिषिका
तुमुँन्
अभीञ्जिगिषितुम्
तव्य
अभीञ्जिगिषितव्यः - अभीञ्जिगिषितव्या
तृच्
अभीञ्जिगिषिता - अभीञ्जिगिषित्री
ल्यप्
अभीञ्जिगिष्य
क्तवतुँ
अभीञ्जिगिषितवान् - अभीञ्जिगिषितवती
क्त
अभीञ्जिगिषितः - अभीञ्जिगिषिता
शतृँ
अभीञ्जिगिषन् - अभीञ्जिगिषन्ती
यत्
अभीञ्जिगिष्यः - अभीञ्जिगिष्या
अच्
अभीञ्जिगिषः - अभीञ्जिगिषा
घञ्
अभीञ्जिगिषः
अभीञ्जिगिषा


सनादि प्रत्ययाः

उपसर्गाः