कृदन्तरूपाणि - अभि + अङ्घ् + सन् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यञ्जिघिषणम्
अनीयर्
अभ्यञ्जिघिषणीयः - अभ्यञ्जिघिषणीया
ण्वुल्
अभ्यञ्जिघिषकः - अभ्यञ्जिघिषिका
तुमुँन्
अभ्यञ्जिघिषितुम्
तव्य
अभ्यञ्जिघिषितव्यः - अभ्यञ्जिघिषितव्या
तृच्
अभ्यञ्जिघिषिता - अभ्यञ्जिघिषित्री
ल्यप्
अभ्यञ्जिघिष्य
क्तवतुँ
अभ्यञ्जिघिषितवान् - अभ्यञ्जिघिषितवती
क्त
अभ्यञ्जिघिषितः - अभ्यञ्जिघिषिता
शानच्
अभ्यञ्जिघिषमाणः - अभ्यञ्जिघिषमाणा
यत्
अभ्यञ्जिघिष्यः - अभ्यञ्जिघिष्या
अच्
अभ्यञ्जिघिषः - अभ्यञ्जिघिषा
घञ्
अभ्यञ्जिघिषः
अभ्यञ्जिघिषा


सनादि प्रत्ययाः

उपसर्गाः