कृदन्तरूपाणि - अभि + ज्युत् - ज्युतिँर् भासने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिज्योतनम्
अनीयर्
अभिज्योतनीयः - अभिज्योतनीया
ण्वुल्
अभिज्योतकः - अभिज्योतिका
तुमुँन्
अभिज्योतितुम्
तव्य
अभिज्योतितव्यः - अभिज्योतितव्या
तृच्
अभिज्योतिता - अभिज्योतित्री
ल्यप्
अभिज्युत्य
क्तवतुँ
अभिज्योतितवान् / अभिज्युतितवान् - अभिज्योतितवती / अभिज्युतितवती
क्त
अभिज्योतितः / अभिज्युतितः - अभिज्योतिता / अभिज्युतिता
शतृँ
अभिज्योतन् - अभिज्योतन्ती
ण्यत्
अभिज्योत्यः - अभिज्योत्या
घञ्
अभिज्योतः
अभिज्युतः - अभिज्युता
क्तिन्
अभिज्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः