कृदन्तरूपाणि - अप + स्वाद् + घञ् - स्वादँ आस्वादने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपस्वाद (पुं)
अपस्वादः