कृदन्तरूपाणि - अप + स्वाद् + क्तवतुँ - स्वादँ आस्वादने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपस्वादितवत् (पुं)
अपस्वादितवान्
अपस्वादितवती (स्त्री)
अपस्वादितवती
अपस्वादितवत् (नपुं)
अपस्वादितवत् / अपस्वादितवद्