कृदन्तरूपाणि - अप + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतङ्गनम्
अनीयर्
अपतङ्गनीयः - अपतङ्गनीया
ण्वुल्
अपतङ्गकः - अपतङ्गिका
तुमुँन्
अपतङ्गितुम्
तव्य
अपतङ्गितव्यः - अपतङ्गितव्या
तृच्
अपतङ्गिता - अपतङ्गित्री
ल्यप्
अपतङ्ग्य
क्तवतुँ
अपतङ्गितवान् - अपतङ्गितवती
क्त
अपतङ्गितः - अपतङ्गिता
शतृँ
अपतङ्गन् - अपतङ्गन्ती
ण्यत्
अपतङ्ग्यः - अपतङ्ग्या
अच्
अपतङ्गः - अपतङ्गा
घञ्
अपतङ्गः
अपतङ्गा


सनादि प्रत्ययाः

उपसर्गाः