कृदन्तरूपाणि - अपि + च्युत् + क्तवतुँ - च्युतिँर् आसेचने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपिच्योतितवत् (पुं)
अपिच्योतितवान्
अपिच्युतितवत् (पुं)
अपिच्युतितवान्
अपिच्योतितवती (स्त्री)
अपिच्योतितवती
अपिच्युतितवती (स्त्री)
अपिच्युतितवती
अपिच्योतितवत् (नपुं)
अपिच्योतितवत् / अपिच्योतितवद्
अपिच्युतितवत् (नपुं)
अपिच्युतितवत् / अपिच्युतितवद्