कृदन्तरूपाणि - अनु + शाख् + णिच् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाखनम्
अनीयर्
अनुशाखनीयः - अनुशाखनीया
ण्वुल्
अनुशाखकः - अनुशाखिका
तुमुँन्
अनुशाखयितुम्
तव्य
अनुशाखयितव्यः - अनुशाखयितव्या
तृच्
अनुशाखयिता - अनुशाखयित्री
ल्यप्
अनुशाख्य
क्तवतुँ
अनुशाखितवान् - अनुशाखितवती
क्त
अनुशाखितः - अनुशाखिता
शतृँ
अनुशाखयन् - अनुशाखयन्ती
शानच्
अनुशाखयमानः - अनुशाखयमाना
यत्
अनुशाख्यः - अनुशाख्या
अच्
अनुशाखः - अनुशाखा
युच्
अनुशाखना


सनादि प्रत्ययाः

उपसर्गाः