कृदन्तरूपाणि - अनु + वस्क् + णिच्+सन् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवस्कयिषणम्
अनीयर्
अनुविवस्कयिषणीयः - अनुविवस्कयिषणीया
ण्वुल्
अनुविवस्कयिषकः - अनुविवस्कयिषिका
तुमुँन्
अनुविवस्कयिषितुम्
तव्य
अनुविवस्कयिषितव्यः - अनुविवस्कयिषितव्या
तृच्
अनुविवस्कयिषिता - अनुविवस्कयिषित्री
ल्यप्
अनुविवस्कयिष्य
क्तवतुँ
अनुविवस्कयिषितवान् - अनुविवस्कयिषितवती
क्त
अनुविवस्कयिषितः - अनुविवस्कयिषिता
शतृँ
अनुविवस्कयिषन् - अनुविवस्कयिषन्ती
शानच्
अनुविवस्कयिषमाणः - अनुविवस्कयिषमाणा
यत्
अनुविवस्कयिष्यः - अनुविवस्कयिष्या
अच्
अनुविवस्कयिषः - अनुविवस्कयिषा
घञ्
अनुविवस्कयिषः
अनुविवस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः