कृदन्तरूपाणि - अनु + मन्द् + णिच्+सन् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमिमन्दयिषणम्
अनीयर्
अनुमिमन्दयिषणीयः - अनुमिमन्दयिषणीया
ण्वुल्
अनुमिमन्दयिषकः - अनुमिमन्दयिषिका
तुमुँन्
अनुमिमन्दयिषितुम्
तव्य
अनुमिमन्दयिषितव्यः - अनुमिमन्दयिषितव्या
तृच्
अनुमिमन्दयिषिता - अनुमिमन्दयिषित्री
ल्यप्
अनुमिमन्दयिष्य
क्तवतुँ
अनुमिमन्दयिषितवान् - अनुमिमन्दयिषितवती
क्त
अनुमिमन्दयिषितः - अनुमिमन्दयिषिता
शतृँ
अनुमिमन्दयिषन् - अनुमिमन्दयिषन्ती
शानच्
अनुमिमन्दयिषमाणः - अनुमिमन्दयिषमाणा
यत्
अनुमिमन्दयिष्यः - अनुमिमन्दयिष्या
अच्
अनुमिमन्दयिषः - अनुमिमन्दयिषा
घञ्
अनुमिमन्दयिषः
अनुमिमन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः