कृदन्तरूपाणि - अनु + पञ्च् - पचिँ विस्तारवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपञ्चनम्
अनीयर्
अनुपञ्चनीयः - अनुपञ्चनीया
ण्वुल्
अनुपञ्चकः - अनुपञ्चिका
तुमुँन्
अनुपञ्चयितुम् / अनुपञ्चितुम्
तव्य
अनुपञ्चयितव्यः / अनुपञ्चितव्यः - अनुपञ्चयितव्या / अनुपञ्चितव्या
तृच्
अनुपञ्चयिता / अनुपञ्चिता - अनुपञ्चयित्री / अनुपञ्चित्री
ल्यप्
अनुपञ्च्य
क्तवतुँ
अनुपञ्चितवान् - अनुपञ्चितवती
क्त
अनुपञ्चितः - अनुपञ्चिता
शतृँ
अनुपञ्चयन् / अनुपञ्चन् - अनुपञ्चयन्ती / अनुपञ्चन्ती
शानच्
अनुपञ्चयमानः / अनुपञ्चमानः - अनुपञ्चयमाना / अनुपञ्चमाना
यत्
अनुपञ्च्यः - अनुपञ्च्या
ण्यत्
अनुपञ्च्यः - अनुपञ्च्या
अच्
अनुपञ्चः - अनुपञ्चा
घञ्
अनुपञ्चः
अनुपञ्चा
युच्
अनुपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः