कृदन्तरूपाणि - अधि + श्रन्थ् + क्तवतुँ - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अधिश्रन्थितवत् (पुं)
अधिश्रन्थितवान्
अधिश्रन्थितवती (स्त्री)
अधिश्रन्थितवती
अधिश्रन्थितवत् (नपुं)
अधिश्रन्थितवत् / अधिश्रन्थितवद्