कृदन्तरूपाणि - अधि + द्राख् + णिच्+सन् - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदिद्राखयिषणम्
अनीयर्
अधिदिद्राखयिषणीयः - अधिदिद्राखयिषणीया
ण्वुल्
अधिदिद्राखयिषकः - अधिदिद्राखयिषिका
तुमुँन्
अधिदिद्राखयिषितुम्
तव्य
अधिदिद्राखयिषितव्यः - अधिदिद्राखयिषितव्या
तृच्
अधिदिद्राखयिषिता - अधिदिद्राखयिषित्री
ल्यप्
अधिदिद्राखयिष्य
क्तवतुँ
अधिदिद्राखयिषितवान् - अधिदिद्राखयिषितवती
क्त
अधिदिद्राखयिषितः - अधिदिद्राखयिषिता
शतृँ
अधिदिद्राखयिषन् - अधिदिद्राखयिषन्ती
शानच्
अधिदिद्राखयिषमाणः - अधिदिद्राखयिषमाणा
यत्
अधिदिद्राखयिष्यः - अधिदिद्राखयिष्या
अच्
अधिदिद्राखयिषः - अधिदिद्राखयिषा
घञ्
अधिदिद्राखयिषः
अधिदिद्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः