कृदन्तरूपाणि - अधि + अङ्क् - अकिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यङ्कनम्
अनीयर्
अध्यङ्कनीयः - अध्यङ्कनीया
ण्वुल्
अध्यङ्ककः - अध्यङ्किका
तुमुँन्
अध्यङ्कितुम्
तव्य
अध्यङ्कितव्यः - अध्यङ्कितव्या
तृच्
अध्यङ्किता - अध्यङ्कित्री
ल्यप्
अध्यङ्क्य
क्तवतुँ
अध्यङ्कितवान् - अध्यङ्कितवती
क्त
अध्यङ्कितः - अध्यङ्किता
शानच्
अध्यङ्कमानः - अध्यङ्कमाना
ण्यत्
अध्यङ्क्यः - अध्यङ्क्या
अच्
अध्यङ्कः - अध्यङ्का
घञ्
अध्यङ्कः
अध्यङ्का


सनादि प्रत्ययाः

उपसर्गाः