कृदन्तरूपाणि - अति + चक् - चकँ तृप्तौ प्रतिघाते च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचकनम्
अनीयर्
अतिचकनीयः - अतिचकनीया
ण्वुल्
अतिचाककः - अतिचाकिका
तुमुँन्
अतिचकितुम्
तव्य
अतिचकितव्यः - अतिचकितव्या
तृच्
अतिचकिता - अतिचकित्री
ल्यप्
अतिचक्य
क्तवतुँ
अतिचकितवान् - अतिचकितवती
क्त
अतिचकितः - अतिचकिता
शतृँ
अतिचकन् - अतिचकन्ती
ण्यत्
अतिचाक्यः - अतिचाक्या
अच्
अतिचकः - अतिचका
घञ्
अतिचाकः
क्तिन्
अतिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः