कृदन्तरूपाणि - अट्ट् + णिच्+सन् - अट्टँ अनादरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अट्टिटयिषणम्
अनीयर्
अट्टिटयिषणीयः - अट्टिटयिषणीया
ण्वुल्
अट्टिटयिषकः - अट्टिटयिषिका
तुमुँन्
अट्टिटयिषितुम्
तव्य
अट्टिटयिषितव्यः - अट्टिटयिषितव्या
तृच्
अट्टिटयिषिता - अट्टिटयिषित्री
क्त्वा
अट्टिटयिषित्वा
क्तवतुँ
अट्टिटयिषितवान् - अट्टिटयिषितवती
क्त
अट्टिटयिषितः - अट्टिटयिषिता
शतृँ
अट्टिटयिषन् - अट्टिटयिषन्ती
शानच्
अट्टिटयिषमाणः - अट्टिटयिषमाणा
यत्
अट्टिटयिष्यः - अट्टिटयिष्या
अच्
अट्टिटयिषः - अट्टिटयिषा
घञ्
अट्टिटयिषः
अट्टिटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः