कृदन्तरूपाणि - अज् + सन् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवीषणम् / अजिजिषणम्
अनीयर्
विवीषणीयः / अजिजिषणीयः - विवीषणीया / अजिजिषणीया
ण्वुल्
विवीषकः / अजिजिषकः - विवीषिका / अजिजिषिका
तुमुँन्
विवीषितुम् / अजिजिषितुम्
तव्य
विवीषितव्यः / अजिजिषितव्यः - विवीषितव्या / अजिजिषितव्या
तृच्
विवीषिता / अजिजिषिता - विवीषित्री / अजिजिषित्री
क्त्वा
विवीषित्वा / अजिजिषित्वा
क्तवतुँ
विवीषितवान् / अजिजिषितवान् - विवीषितवती / अजिजिषितवती
क्त
विवीषितः / अजिजिषितः - विवीषिता / अजिजिषिता
शतृँ
विवीषन् / अजिजिषन् - विवीषन्ती / अजिजिषन्ती
यत्
विवीष्यः / अजिजिष्यः - विवीष्या / अजिजिष्या
अच्
विवीषः / अजिजिषः - विवीषा - अजिजिषा
घञ्
विवीषः / अजिजिषः
विवीषा / अजिजिषा


सनादि प्रत्ययाः

उपसर्गाः