संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + क्त (स्त्री) = स्पर्धिता
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + तव्य (स्त्री) = स्पर्धितव्या
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + क्त्वा = स्पर्धमानम्
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + क्तवतुँ (स्त्री) = स्पर्धित्री
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + अनीयर् (स्त्री) = स्पर्धितव्यम्