संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सृष्टवत् / सृष्टवद्' इति रूपं 'सृज् - सृजँ विसर्गे तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?