संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लोच् - लोचृँ दर्शने भ्वादिः + क्तवतुँ (नपुं) = लोचितवत्
लोच् - लोचृँ दर्शने भ्वादिः + तुमुँन् = लोचितुम्
लोच् - लोचृँ दर्शने भ्वादिः + ल्युट् = लोचम्
लोच् - लोचृँ दर्शने भ्वादिः + ण्यत् (पुं) = लोचः
लोच् - लोचृँ दर्शने भ्वादिः + तृच् (स्त्री) = लोचित्री