संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'नृत् - नृतीँ गात्रविक्षेपे दिवादिः' धातो: तथा 'अच् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?