संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + तुमुँन् = ध्राख्यः
ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अनीयर् (नपुं) = ध्राखणीयम्
ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + क्त (पुं) = ध्राखितः
ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अ = ध्राखितृ
ध्राख् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अच् (नपुं) = ध्राखम्