ह्रादित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रादितः
ह्रादितौ
ह्रादिताः
सम्बोधन
ह्रादित
ह्रादितौ
ह्रादिताः
द्वितीया
ह्रादितम्
ह्रादितौ
ह्रादितान्
तृतीया
ह्रादितेन
ह्रादिताभ्याम्
ह्रादितैः
चतुर्थी
ह्रादिताय
ह्रादिताभ्याम्
ह्रादितेभ्यः
पञ्चमी
ह्रादितात् / ह्रादिताद्
ह्रादिताभ्याम्
ह्रादितेभ्यः
षष्ठी
ह्रादितस्य
ह्रादितयोः
ह्रादितानाम्
सप्तमी
ह्रादिते
ह्रादितयोः
ह्रादितेषु
 
एक
द्वि
बहु
प्रथमा
ह्रादितः
ह्रादितौ
ह्रादिताः
सम्बोधन
ह्रादित
ह्रादितौ
ह्रादिताः
द्वितीया
ह्रादितम्
ह्रादितौ
ह्रादितान्
तृतीया
ह्रादितेन
ह्रादिताभ्याम्
ह्रादितैः
चतुर्थी
ह्रादिताय
ह्रादिताभ्याम्
ह्रादितेभ्यः
पञ्चमी
ह्रादितात् / ह्रादिताद्
ह्रादिताभ्याम्
ह्रादितेभ्यः
षष्ठी
ह्रादितस्य
ह्रादितयोः
ह्रादितानाम्
सप्तमी
ह्रादिते
ह्रादितयोः
ह्रादितेषु


अन्याः