ह्रादिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रादिता
ह्रादिते
ह्रादिताः
सम्बोधन
ह्रादिते
ह्रादिते
ह्रादिताः
द्वितीया
ह्रादिताम्
ह्रादिते
ह्रादिताः
तृतीया
ह्रादितया
ह्रादिताभ्याम्
ह्रादिताभिः
चतुर्थी
ह्रादितायै
ह्रादिताभ्याम्
ह्रादिताभ्यः
पञ्चमी
ह्रादितायाः
ह्रादिताभ्याम्
ह्रादिताभ्यः
षष्ठी
ह्रादितायाः
ह्रादितयोः
ह्रादितानाम्
सप्तमी
ह्रादितायाम्
ह्रादितयोः
ह्रादितासु
 
एक
द्वि
बहु
प्रथमा
ह्रादिता
ह्रादिते
ह्रादिताः
सम्बोधन
ह्रादिते
ह्रादिते
ह्रादिताः
द्वितीया
ह्रादिताम्
ह्रादिते
ह्रादिताः
तृतीया
ह्रादितया
ह्रादिताभ्याम्
ह्रादिताभिः
चतुर्थी
ह्रादितायै
ह्रादिताभ्याम्
ह्रादिताभ्यः
पञ्चमी
ह्रादितायाः
ह्रादिताभ्याम्
ह्रादिताभ्यः
षष्ठी
ह्रादितायाः
ह्रादितयोः
ह्रादितानाम्
सप्तमी
ह्रादितायाम्
ह्रादितयोः
ह्रादितासु


अन्याः