हूत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हूतम्
हूते
हूतानि
सम्बोधन
हूत
हूते
हूतानि
द्वितीया
हूतम्
हूते
हूतानि
तृतीया
हूतेन
हूताभ्याम्
हूतैः
चतुर्थी
हूताय
हूताभ्याम्
हूतेभ्यः
पञ्चमी
हूतात् / हूताद्
हूताभ्याम्
हूतेभ्यः
षष्ठी
हूतस्य
हूतयोः
हूतानाम्
सप्तमी
हूते
हूतयोः
हूतेषु
 
एक
द्वि
बहु
प्रथमा
हूतम्
हूते
हूतानि
सम्बोधन
हूत
हूते
हूतानि
द्वितीया
हूतम्
हूते
हूतानि
तृतीया
हूतेन
हूताभ्याम्
हूतैः
चतुर्थी
हूताय
हूताभ्याम्
हूतेभ्यः
पञ्चमी
हूतात् / हूताद्
हूताभ्याम्
हूतेभ्यः
षष्ठी
हूतस्य
हूतयोः
हूतानाम्
सप्तमी
हूते
हूतयोः
हूतेषु


अन्याः