हूता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हूता
हूते
हूताः
सम्बोधन
हूते
हूते
हूताः
द्वितीया
हूताम्
हूते
हूताः
तृतीया
हूतया
हूताभ्याम्
हूताभिः
चतुर्थी
हूतायै
हूताभ्याम्
हूताभ्यः
पञ्चमी
हूतायाः
हूताभ्याम्
हूताभ्यः
षष्ठी
हूतायाः
हूतयोः
हूतानाम्
सप्तमी
हूतायाम्
हूतयोः
हूतासु
 
एक
द्वि
बहु
प्रथमा
हूता
हूते
हूताः
सम्बोधन
हूते
हूते
हूताः
द्वितीया
हूताम्
हूते
हूताः
तृतीया
हूतया
हूताभ्याम्
हूताभिः
चतुर्थी
हूतायै
हूताभ्याम्
हूताभ्यः
पञ्चमी
हूतायाः
हूताभ्याम्
हूताभ्यः
षष्ठी
हूतायाः
हूतयोः
हूतानाम्
सप्तमी
हूतायाम्
हूतयोः
हूतासु


अन्याः