स्वर्तयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्तयित्री
स्वर्तयित्र्यौ
स्वर्तयित्र्यः
सम्बोधन
स्वर्तयित्रि
स्वर्तयित्र्यौ
स्वर्तयित्र्यः
द्वितीया
स्वर्तयित्रीम्
स्वर्तयित्र्यौ
स्वर्तयित्रीः
तृतीया
स्वर्तयित्र्या
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभिः
चतुर्थी
स्वर्तयित्र्यै
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभ्यः
पञ्चमी
स्वर्तयित्र्याः
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभ्यः
षष्ठी
स्वर्तयित्र्याः
स्वर्तयित्र्योः
स्वर्तयित्रीणाम्
सप्तमी
स्वर्तयित्र्याम्
स्वर्तयित्र्योः
स्वर्तयित्रीषु
 
एक
द्वि
बहु
प्रथमा
स्वर्तयित्री
स्वर्तयित्र्यौ
स्वर्तयित्र्यः
सम्बोधन
स्वर्तयित्रि
स्वर्तयित्र्यौ
स्वर्तयित्र्यः
द्वितीया
स्वर्तयित्रीम्
स्वर्तयित्र्यौ
स्वर्तयित्रीः
तृतीया
स्वर्तयित्र्या
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभिः
चतुर्थी
स्वर्तयित्र्यै
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभ्यः
पञ्चमी
स्वर्तयित्र्याः
स्वर्तयित्रीभ्याम्
स्वर्तयित्रीभ्यः
षष्ठी
स्वर्तयित्र्याः
स्वर्तयित्र्योः
स्वर्तयित्रीणाम्
सप्तमी
स्वर्तयित्र्याम्
स्वर्तयित्र्योः
स्वर्तयित्रीषु


अन्याः