स्वर्तयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्तयिता
स्वर्तयितारौ
स्वर्तयितारः
सम्बोधन
स्वर्तयितः
स्वर्तयितारौ
स्वर्तयितारः
द्वितीया
स्वर्तयितारम्
स्वर्तयितारौ
स्वर्तयितॄन्
तृतीया
स्वर्तयित्रा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
चतुर्थी
स्वर्तयित्रे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
पञ्चमी
स्वर्तयितुः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
षष्ठी
स्वर्तयितुः
स्वर्तयित्रोः
स्वर्तयितॄणाम्
सप्तमी
स्वर्तयितरि
स्वर्तयित्रोः
स्वर्तयितृषु
 
एक
द्वि
बहु
प्रथमा
स्वर्तयिता
स्वर्तयितारौ
स्वर्तयितारः
सम्बोधन
स्वर्तयितः
स्वर्तयितारौ
स्वर्तयितारः
द्वितीया
स्वर्तयितारम्
स्वर्तयितारौ
स्वर्तयितॄन्
तृतीया
स्वर्तयित्रा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
चतुर्थी
स्वर्तयित्रे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
पञ्चमी
स्वर्तयितुः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
षष्ठी
स्वर्तयितुः
स्वर्तयित्रोः
स्वर्तयितॄणाम्
सप्तमी
स्वर्तयितरि
स्वर्तयित्रोः
स्वर्तयितृषु


अन्याः