स्रेकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेकितव्यः
स्रेकितव्यौ
स्रेकितव्याः
सम्बोधन
स्रेकितव्य
स्रेकितव्यौ
स्रेकितव्याः
द्वितीया
स्रेकितव्यम्
स्रेकितव्यौ
स्रेकितव्यान्
तृतीया
स्रेकितव्येन
स्रेकितव्याभ्याम्
स्रेकितव्यैः
चतुर्थी
स्रेकितव्याय
स्रेकितव्याभ्याम्
स्रेकितव्येभ्यः
पञ्चमी
स्रेकितव्यात् / स्रेकितव्याद्
स्रेकितव्याभ्याम्
स्रेकितव्येभ्यः
षष्ठी
स्रेकितव्यस्य
स्रेकितव्ययोः
स्रेकितव्यानाम्
सप्तमी
स्रेकितव्ये
स्रेकितव्ययोः
स्रेकितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्रेकितव्यः
स्रेकितव्यौ
स्रेकितव्याः
सम्बोधन
स्रेकितव्य
स्रेकितव्यौ
स्रेकितव्याः
द्वितीया
स्रेकितव्यम्
स्रेकितव्यौ
स्रेकितव्यान्
तृतीया
स्रेकितव्येन
स्रेकितव्याभ्याम्
स्रेकितव्यैः
चतुर्थी
स्रेकितव्याय
स्रेकितव्याभ्याम्
स्रेकितव्येभ्यः
पञ्चमी
स्रेकितव्यात् / स्रेकितव्याद्
स्रेकितव्याभ्याम्
स्रेकितव्येभ्यः
षष्ठी
स्रेकितव्यस्य
स्रेकितव्ययोः
स्रेकितव्यानाम्
सप्तमी
स्रेकितव्ये
स्रेकितव्ययोः
स्रेकितव्येषु


अन्याः