स्रेकितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेकितव्या
स्रेकितव्ये
स्रेकितव्याः
सम्बोधन
स्रेकितव्ये
स्रेकितव्ये
स्रेकितव्याः
द्वितीया
स्रेकितव्याम्
स्रेकितव्ये
स्रेकितव्याः
तृतीया
स्रेकितव्यया
स्रेकितव्याभ्याम्
स्रेकितव्याभिः
चतुर्थी
स्रेकितव्यायै
स्रेकितव्याभ्याम्
स्रेकितव्याभ्यः
पञ्चमी
स्रेकितव्यायाः
स्रेकितव्याभ्याम्
स्रेकितव्याभ्यः
षष्ठी
स्रेकितव्यायाः
स्रेकितव्ययोः
स्रेकितव्यानाम्
सप्तमी
स्रेकितव्यायाम्
स्रेकितव्ययोः
स्रेकितव्यासु
 
एक
द्वि
बहु
प्रथमा
स्रेकितव्या
स्रेकितव्ये
स्रेकितव्याः
सम्बोधन
स्रेकितव्ये
स्रेकितव्ये
स्रेकितव्याः
द्वितीया
स्रेकितव्याम्
स्रेकितव्ये
स्रेकितव्याः
तृतीया
स्रेकितव्यया
स्रेकितव्याभ्याम्
स्रेकितव्याभिः
चतुर्थी
स्रेकितव्यायै
स्रेकितव्याभ्याम्
स्रेकितव्याभ्यः
पञ्चमी
स्रेकितव्यायाः
स्रेकितव्याभ्याम्
स्रेकितव्याभ्यः
षष्ठी
स्रेकितव्यायाः
स्रेकितव्ययोः
स्रेकितव्यानाम्
सप्तमी
स्रेकितव्यायाम्
स्रेकितव्ययोः
स्रेकितव्यासु


अन्याः