स्यन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्दमानः
स्यन्दमानौ
स्यन्दमानाः
सम्बोधन
स्यन्दमान
स्यन्दमानौ
स्यन्दमानाः
द्वितीया
स्यन्दमानम्
स्यन्दमानौ
स्यन्दमानान्
तृतीया
स्यन्दमानेन
स्यन्दमानाभ्याम्
स्यन्दमानैः
चतुर्थी
स्यन्दमानाय
स्यन्दमानाभ्याम्
स्यन्दमानेभ्यः
पञ्चमी
स्यन्दमानात् / स्यन्दमानाद्
स्यन्दमानाभ्याम्
स्यन्दमानेभ्यः
षष्ठी
स्यन्दमानस्य
स्यन्दमानयोः
स्यन्दमानानाम्
सप्तमी
स्यन्दमाने
स्यन्दमानयोः
स्यन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
स्यन्दमानः
स्यन्दमानौ
स्यन्दमानाः
सम्बोधन
स्यन्दमान
स्यन्दमानौ
स्यन्दमानाः
द्वितीया
स्यन्दमानम्
स्यन्दमानौ
स्यन्दमानान्
तृतीया
स्यन्दमानेन
स्यन्दमानाभ्याम्
स्यन्दमानैः
चतुर्थी
स्यन्दमानाय
स्यन्दमानाभ्याम्
स्यन्दमानेभ्यः
पञ्चमी
स्यन्दमानात् / स्यन्दमानाद्
स्यन्दमानाभ्याम्
स्यन्दमानेभ्यः
षष्ठी
स्यन्दमानस्य
स्यन्दमानयोः
स्यन्दमानानाम्
सप्तमी
स्यन्दमाने
स्यन्दमानयोः
स्यन्दमानेषु


अन्याः