स्यन्दमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्दमाना
स्यन्दमाने
स्यन्दमानाः
सम्बोधन
स्यन्दमाने
स्यन्दमाने
स्यन्दमानाः
द्वितीया
स्यन्दमानाम्
स्यन्दमाने
स्यन्दमानाः
तृतीया
स्यन्दमानया
स्यन्दमानाभ्याम्
स्यन्दमानाभिः
चतुर्थी
स्यन्दमानायै
स्यन्दमानाभ्याम्
स्यन्दमानाभ्यः
पञ्चमी
स्यन्दमानायाः
स्यन्दमानाभ्याम्
स्यन्दमानाभ्यः
षष्ठी
स्यन्दमानायाः
स्यन्दमानयोः
स्यन्दमानानाम्
सप्तमी
स्यन्दमानायाम्
स्यन्दमानयोः
स्यन्दमानासु
 
एक
द्वि
बहु
प्रथमा
स्यन्दमाना
स्यन्दमाने
स्यन्दमानाः
सम्बोधन
स्यन्दमाने
स्यन्दमाने
स्यन्दमानाः
द्वितीया
स्यन्दमानाम्
स्यन्दमाने
स्यन्दमानाः
तृतीया
स्यन्दमानया
स्यन्दमानाभ्याम्
स्यन्दमानाभिः
चतुर्थी
स्यन्दमानायै
स्यन्दमानाभ्याम्
स्यन्दमानाभ्यः
पञ्चमी
स्यन्दमानायाः
स्यन्दमानाभ्याम्
स्यन्दमानाभ्यः
षष्ठी
स्यन्दमानायाः
स्यन्दमानयोः
स्यन्दमानानाम्
सप्तमी
स्यन्दमानायाम्
स्यन्दमानयोः
स्यन्दमानासु


अन्याः