स्फोटित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटित्री
स्फोटित्र्यौ
स्फोटित्र्यः
सम्बोधन
स्फोटित्रि
स्फोटित्र्यौ
स्फोटित्र्यः
द्वितीया
स्फोटित्रीम्
स्फोटित्र्यौ
स्फोटित्रीः
तृतीया
स्फोटित्र्या
स्फोटित्रीभ्याम्
स्फोटित्रीभिः
चतुर्थी
स्फोटित्र्यै
स्फोटित्रीभ्याम्
स्फोटित्रीभ्यः
पञ्चमी
स्फोटित्र्याः
स्फोटित्रीभ्याम्
स्फोटित्रीभ्यः
षष्ठी
स्फोटित्र्याः
स्फोटित्र्योः
स्फोटित्रीणाम्
सप्तमी
स्फोटित्र्याम्
स्फोटित्र्योः
स्फोटित्रीषु
 
एक
द्वि
बहु
प्रथमा
स्फोटित्री
स्फोटित्र्यौ
स्फोटित्र्यः
सम्बोधन
स्फोटित्रि
स्फोटित्र्यौ
स्फोटित्र्यः
द्वितीया
स्फोटित्रीम्
स्फोटित्र्यौ
स्फोटित्रीः
तृतीया
स्फोटित्र्या
स्फोटित्रीभ्याम्
स्फोटित्रीभिः
चतुर्थी
स्फोटित्र्यै
स्फोटित्रीभ्याम्
स्फोटित्रीभ्यः
पञ्चमी
स्फोटित्र्याः
स्फोटित्रीभ्याम्
स्फोटित्रीभ्यः
षष्ठी
स्फोटित्र्याः
स्फोटित्र्योः
स्फोटित्रीणाम्
सप्तमी
स्फोटित्र्याम्
स्फोटित्र्योः
स्फोटित्रीषु


अन्याः