स्फोटितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटिता
स्फोटितारौ
स्फोटितारः
सम्बोधन
स्फोटितः
स्फोटितारौ
स्फोटितारः
द्वितीया
स्फोटितारम्
स्फोटितारौ
स्फोटितॄन्
तृतीया
स्फोटित्रा
स्फोटितृभ्याम्
स्फोटितृभिः
चतुर्थी
स्फोटित्रे
स्फोटितृभ्याम्
स्फोटितृभ्यः
पञ्चमी
स्फोटितुः
स्फोटितृभ्याम्
स्फोटितृभ्यः
षष्ठी
स्फोटितुः
स्फोटित्रोः
स्फोटितॄणाम्
सप्तमी
स्फोटितरि
स्फोटित्रोः
स्फोटितृषु
 
एक
द्वि
बहु
प्रथमा
स्फोटिता
स्फोटितारौ
स्फोटितारः
सम्बोधन
स्फोटितः
स्फोटितारौ
स्फोटितारः
द्वितीया
स्फोटितारम्
स्फोटितारौ
स्फोटितॄन्
तृतीया
स्फोटित्रा
स्फोटितृभ्याम्
स्फोटितृभिः
चतुर्थी
स्फोटित्रे
स्फोटितृभ्याम्
स्फोटितृभ्यः
पञ्चमी
स्फोटितुः
स्फोटितृभ्याम्
स्फोटितृभ्यः
षष्ठी
स्फोटितुः
स्फोटित्रोः
स्फोटितॄणाम्
सप्तमी
स्फोटितरि
स्फोटित्रोः
स्फोटितृषु


अन्याः