स्पर्धित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धितः
स्पर्धितौ
स्पर्धिताः
सम्बोधन
स्पर्धित
स्पर्धितौ
स्पर्धिताः
द्वितीया
स्पर्धितम्
स्पर्धितौ
स्पर्धितान्
तृतीया
स्पर्धितेन
स्पर्धिताभ्याम्
स्पर्धितैः
चतुर्थी
स्पर्धिताय
स्पर्धिताभ्याम्
स्पर्धितेभ्यः
पञ्चमी
स्पर्धितात् / स्पर्धिताद्
स्पर्धिताभ्याम्
स्पर्धितेभ्यः
षष्ठी
स्पर्धितस्य
स्पर्धितयोः
स्पर्धितानाम्
सप्तमी
स्पर्धिते
स्पर्धितयोः
स्पर्धितेषु
 
एक
द्वि
बहु
प्रथमा
स्पर्धितः
स्पर्धितौ
स्पर्धिताः
सम्बोधन
स्पर्धित
स्पर्धितौ
स्पर्धिताः
द्वितीया
स्पर्धितम्
स्पर्धितौ
स्पर्धितान्
तृतीया
स्पर्धितेन
स्पर्धिताभ्याम्
स्पर्धितैः
चतुर्थी
स्पर्धिताय
स्पर्धिताभ्याम्
स्पर्धितेभ्यः
पञ्चमी
स्पर्धितात् / स्पर्धिताद्
स्पर्धिताभ्याम्
स्पर्धितेभ्यः
षष्ठी
स्पर्धितस्य
स्पर्धितयोः
स्पर्धितानाम्
सप्तमी
स्पर्धिते
स्पर्धितयोः
स्पर्धितेषु


अन्याः