स्पर्धिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धिता
स्पर्धिते
स्पर्धिताः
सम्बोधन
स्पर्धिते
स्पर्धिते
स्पर्धिताः
द्वितीया
स्पर्धिताम्
स्पर्धिते
स्पर्धिताः
तृतीया
स्पर्धितया
स्पर्धिताभ्याम्
स्पर्धिताभिः
चतुर्थी
स्पर्धितायै
स्पर्धिताभ्याम्
स्पर्धिताभ्यः
पञ्चमी
स्पर्धितायाः
स्पर्धिताभ्याम्
स्पर्धिताभ्यः
षष्ठी
स्पर्धितायाः
स्पर्धितयोः
स्पर्धितानाम्
सप्तमी
स्पर्धितायाम्
स्पर्धितयोः
स्पर्धितासु
 
एक
द्वि
बहु
प्रथमा
स्पर्धिता
स्पर्धिते
स्पर्धिताः
सम्बोधन
स्पर्धिते
स्पर्धिते
स्पर्धिताः
द्वितीया
स्पर्धिताम्
स्पर्धिते
स्पर्धिताः
तृतीया
स्पर्धितया
स्पर्धिताभ्याम्
स्पर्धिताभिः
चतुर्थी
स्पर्धितायै
स्पर्धिताभ्याम्
स्पर्धिताभ्यः
पञ्चमी
स्पर्धितायाः
स्पर्धिताभ्याम्
स्पर्धिताभ्यः
षष्ठी
स्पर्धितायाः
स्पर्धितयोः
स्पर्धितानाम्
सप्तमी
स्पर्धितायाम्
स्पर्धितयोः
स्पर्धितासु


अन्याः