स्पन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दित्री
स्पन्दित्र्यौ
स्पन्दित्र्यः
सम्बोधन
स्पन्दित्रि
स्पन्दित्र्यौ
स्पन्दित्र्यः
द्वितीया
स्पन्दित्रीम्
स्पन्दित्र्यौ
स्पन्दित्रीः
तृतीया
स्पन्दित्र्या
स्पन्दित्रीभ्याम्
स्पन्दित्रीभिः
चतुर्थी
स्पन्दित्र्यै
स्पन्दित्रीभ्याम्
स्पन्दित्रीभ्यः
पञ्चमी
स्पन्दित्र्याः
स्पन्दित्रीभ्याम्
स्पन्दित्रीभ्यः
षष्ठी
स्पन्दित्र्याः
स्पन्दित्र्योः
स्पन्दित्रीणाम्
सप्तमी
स्पन्दित्र्याम्
स्पन्दित्र्योः
स्पन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दित्री
स्पन्दित्र्यौ
स्पन्दित्र्यः
सम्बोधन
स्पन्दित्रि
स्पन्दित्र्यौ
स्पन्दित्र्यः
द्वितीया
स्पन्दित्रीम्
स्पन्दित्र्यौ
स्पन्दित्रीः
तृतीया
स्पन्दित्र्या
स्पन्दित्रीभ्याम्
स्पन्दित्रीभिः
चतुर्थी
स्पन्दित्र्यै
स्पन्दित्रीभ्याम्
स्पन्दित्रीभ्यः
पञ्चमी
स्पन्दित्र्याः
स्पन्दित्रीभ्याम्
स्पन्दित्रीभ्यः
षष्ठी
स्पन्दित्र्याः
स्पन्दित्र्योः
स्पन्दित्रीणाम्
सप्तमी
स्पन्दित्र्याम्
स्पन्दित्र्योः
स्पन्दित्रीषु


अन्याः