स्पन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दिता
स्पन्दितारौ
स्पन्दितारः
सम्बोधन
स्पन्दितः
स्पन्दितारौ
स्पन्दितारः
द्वितीया
स्पन्दितारम्
स्पन्दितारौ
स्पन्दितॄन्
तृतीया
स्पन्दित्रा
स्पन्दितृभ्याम्
स्पन्दितृभिः
चतुर्थी
स्पन्दित्रे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
पञ्चमी
स्पन्दितुः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
षष्ठी
स्पन्दितुः
स्पन्दित्रोः
स्पन्दितॄणाम्
सप्तमी
स्पन्दितरि
स्पन्दित्रोः
स्पन्दितृषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दिता
स्पन्दितारौ
स्पन्दितारः
सम्बोधन
स्पन्दितः
स्पन्दितारौ
स्पन्दितारः
द्वितीया
स्पन्दितारम्
स्पन्दितारौ
स्पन्दितॄन्
तृतीया
स्पन्दित्रा
स्पन्दितृभ्याम्
स्पन्दितृभिः
चतुर्थी
स्पन्दित्रे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
पञ्चमी
स्पन्दितुः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
षष्ठी
स्पन्दितुः
स्पन्दित्रोः
स्पन्दितॄणाम्
सप्तमी
स्पन्दितरि
स्पन्दित्रोः
स्पन्दितृषु


अन्याः