स्तोचित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचितम्
स्तोचिते
स्तोचितानि
सम्बोधन
स्तोचित
स्तोचिते
स्तोचितानि
द्वितीया
स्तोचितम्
स्तोचिते
स्तोचितानि
तृतीया
स्तोचितेन
स्तोचिताभ्याम्
स्तोचितैः
चतुर्थी
स्तोचिताय
स्तोचिताभ्याम्
स्तोचितेभ्यः
पञ्चमी
स्तोचितात् / स्तोचिताद्
स्तोचिताभ्याम्
स्तोचितेभ्यः
षष्ठी
स्तोचितस्य
स्तोचितयोः
स्तोचितानाम्
सप्तमी
स्तोचिते
स्तोचितयोः
स्तोचितेषु
 
एक
द्वि
बहु
प्रथमा
स्तोचितम्
स्तोचिते
स्तोचितानि
सम्बोधन
स्तोचित
स्तोचिते
स्तोचितानि
द्वितीया
स्तोचितम्
स्तोचिते
स्तोचितानि
तृतीया
स्तोचितेन
स्तोचिताभ्याम्
स्तोचितैः
चतुर्थी
स्तोचिताय
स्तोचिताभ्याम्
स्तोचितेभ्यः
पञ्चमी
स्तोचितात् / स्तोचिताद्
स्तोचिताभ्याम्
स्तोचितेभ्यः
षष्ठी
स्तोचितस्य
स्तोचितयोः
स्तोचितानाम्
सप्तमी
स्तोचिते
स्तोचितयोः
स्तोचितेषु


अन्याः