स्तोचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तोचिता
स्तोचिते
स्तोचिताः
सम्बोधन
स्तोचिते
स्तोचिते
स्तोचिताः
द्वितीया
स्तोचिताम्
स्तोचिते
स्तोचिताः
तृतीया
स्तोचितया
स्तोचिताभ्याम्
स्तोचिताभिः
चतुर्थी
स्तोचितायै
स्तोचिताभ्याम्
स्तोचिताभ्यः
पञ्चमी
स्तोचितायाः
स्तोचिताभ्याम्
स्तोचिताभ्यः
षष्ठी
स्तोचितायाः
स्तोचितयोः
स्तोचितानाम्
सप्तमी
स्तोचितायाम्
स्तोचितयोः
स्तोचितासु
 
एक
द्वि
बहु
प्रथमा
स्तोचिता
स्तोचिते
स्तोचिताः
सम्बोधन
स्तोचिते
स्तोचिते
स्तोचिताः
द्वितीया
स्तोचिताम्
स्तोचिते
स्तोचिताः
तृतीया
स्तोचितया
स्तोचिताभ्याम्
स्तोचिताभिः
चतुर्थी
स्तोचितायै
स्तोचिताभ्याम्
स्तोचिताभ्यः
पञ्चमी
स्तोचितायाः
स्तोचिताभ्याम्
स्तोचिताभ्यः
षष्ठी
स्तोचितायाः
स्तोचितयोः
स्तोचितानाम्
सप्तमी
स्तोचितायाम्
स्तोचितयोः
स्तोचितासु


अन्याः