स्तुचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुचितः
स्तुचितौ
स्तुचिताः
सम्बोधन
स्तुचित
स्तुचितौ
स्तुचिताः
द्वितीया
स्तुचितम्
स्तुचितौ
स्तुचितान्
तृतीया
स्तुचितेन
स्तुचिताभ्याम्
स्तुचितैः
चतुर्थी
स्तुचिताय
स्तुचिताभ्याम्
स्तुचितेभ्यः
पञ्चमी
स्तुचितात् / स्तुचिताद्
स्तुचिताभ्याम्
स्तुचितेभ्यः
षष्ठी
स्तुचितस्य
स्तुचितयोः
स्तुचितानाम्
सप्तमी
स्तुचिते
स्तुचितयोः
स्तुचितेषु
 
एक
द्वि
बहु
प्रथमा
स्तुचितः
स्तुचितौ
स्तुचिताः
सम्बोधन
स्तुचित
स्तुचितौ
स्तुचिताः
द्वितीया
स्तुचितम्
स्तुचितौ
स्तुचितान्
तृतीया
स्तुचितेन
स्तुचिताभ्याम्
स्तुचितैः
चतुर्थी
स्तुचिताय
स्तुचिताभ्याम्
स्तुचितेभ्यः
पञ्चमी
स्तुचितात् / स्तुचिताद्
स्तुचिताभ्याम्
स्तुचितेभ्यः
षष्ठी
स्तुचितस्य
स्तुचितयोः
स्तुचितानाम्
सप्तमी
स्तुचिते
स्तुचितयोः
स्तुचितेषु


अन्याः