स्तुचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुचिता
स्तुचिते
स्तुचिताः
सम्बोधन
स्तुचिते
स्तुचिते
स्तुचिताः
द्वितीया
स्तुचिताम्
स्तुचिते
स्तुचिताः
तृतीया
स्तुचितया
स्तुचिताभ्याम्
स्तुचिताभिः
चतुर्थी
स्तुचितायै
स्तुचिताभ्याम्
स्तुचिताभ्यः
पञ्चमी
स्तुचितायाः
स्तुचिताभ्याम्
स्तुचिताभ्यः
षष्ठी
स्तुचितायाः
स्तुचितयोः
स्तुचितानाम्
सप्तमी
स्तुचितायाम्
स्तुचितयोः
स्तुचितासु
 
एक
द्वि
बहु
प्रथमा
स्तुचिता
स्तुचिते
स्तुचिताः
सम्बोधन
स्तुचिते
स्तुचिते
स्तुचिताः
द्वितीया
स्तुचिताम्
स्तुचिते
स्तुचिताः
तृतीया
स्तुचितया
स्तुचिताभ्याम्
स्तुचिताभिः
चतुर्थी
स्तुचितायै
स्तुचिताभ्याम्
स्तुचिताभ्यः
पञ्चमी
स्तुचितायाः
स्तुचिताभ्याम्
स्तुचिताभ्यः
षष्ठी
स्तुचितायाः
स्तुचितयोः
स्तुचितानाम्
सप्तमी
स्तुचितायाम्
स्तुचितयोः
स्तुचितासु


अन्याः