स्तम्बकित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्बकितम्
स्तम्बकिते
स्तम्बकितानि
सम्बोधन
स्तम्बकित
स्तम्बकिते
स्तम्बकितानि
द्वितीया
स्तम्बकितम्
स्तम्बकिते
स्तम्बकितानि
तृतीया
स्तम्बकितेन
स्तम्बकिताभ्याम्
स्तम्बकितैः
चतुर्थी
स्तम्बकिताय
स्तम्बकिताभ्याम्
स्तम्बकितेभ्यः
पञ्चमी
स्तम्बकितात् / स्तम्बकिताद्
स्तम्बकिताभ्याम्
स्तम्बकितेभ्यः
षष्ठी
स्तम्बकितस्य
स्तम्बकितयोः
स्तम्बकितानाम्
सप्तमी
स्तम्बकिते
स्तम्बकितयोः
स्तम्बकितेषु
 
एक
द्वि
बहु
प्रथमा
स्तम्बकितम्
स्तम्बकिते
स्तम्बकितानि
सम्बोधन
स्तम्बकित
स्तम्बकिते
स्तम्बकितानि
द्वितीया
स्तम्बकितम्
स्तम्बकिते
स्तम्बकितानि
तृतीया
स्तम्बकितेन
स्तम्बकिताभ्याम्
स्तम्बकितैः
चतुर्थी
स्तम्बकिताय
स्तम्बकिताभ्याम्
स्तम्बकितेभ्यः
पञ्चमी
स्तम्बकितात् / स्तम्बकिताद्
स्तम्बकिताभ्याम्
स्तम्बकितेभ्यः
षष्ठी
स्तम्बकितस्य
स्तम्बकितयोः
स्तम्बकितानाम्
सप्तमी
स्तम्बकिते
स्तम्बकितयोः
स्तम्बकितेषु


अन्याः