स्तम्बकिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्बकिता
स्तम्बकिते
स्तम्बकिताः
सम्बोधन
स्तम्बकिते
स्तम्बकिते
स्तम्बकिताः
द्वितीया
स्तम्बकिताम्
स्तम्बकिते
स्तम्बकिताः
तृतीया
स्तम्बकितया
स्तम्बकिताभ्याम्
स्तम्बकिताभिः
चतुर्थी
स्तम्बकितायै
स्तम्बकिताभ्याम्
स्तम्बकिताभ्यः
पञ्चमी
स्तम्बकितायाः
स्तम्बकिताभ्याम्
स्तम्बकिताभ्यः
षष्ठी
स्तम्बकितायाः
स्तम्बकितयोः
स्तम्बकितानाम्
सप्तमी
स्तम्बकितायाम्
स्तम्बकितयोः
स्तम्बकितासु
 
एक
द्वि
बहु
प्रथमा
स्तम्बकिता
स्तम्बकिते
स्तम्बकिताः
सम्बोधन
स्तम्बकिते
स्तम्बकिते
स्तम्बकिताः
द्वितीया
स्तम्बकिताम्
स्तम्बकिते
स्तम्बकिताः
तृतीया
स्तम्बकितया
स्तम्बकिताभ्याम्
स्तम्बकिताभिः
चतुर्थी
स्तम्बकितायै
स्तम्बकिताभ्याम्
स्तम्बकिताभ्यः
पञ्चमी
स्तम्बकितायाः
स्तम्बकिताभ्याम्
स्तम्बकिताभ्यः
षष्ठी
स्तम्बकितायाः
स्तम्बकितयोः
स्तम्बकितानाम्
सप्तमी
स्तम्बकितायाम्
स्तम्बकितयोः
स्तम्बकितासु


अन्याः