स्कुन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दितव्यः
स्कुन्दितव्यौ
स्कुन्दितव्याः
सम्बोधन
स्कुन्दितव्य
स्कुन्दितव्यौ
स्कुन्दितव्याः
द्वितीया
स्कुन्दितव्यम्
स्कुन्दितव्यौ
स्कुन्दितव्यान्
तृतीया
स्कुन्दितव्येन
स्कुन्दितव्याभ्याम्
स्कुन्दितव्यैः
चतुर्थी
स्कुन्दितव्याय
स्कुन्दितव्याभ्याम्
स्कुन्दितव्येभ्यः
पञ्चमी
स्कुन्दितव्यात् / स्कुन्दितव्याद्
स्कुन्दितव्याभ्याम्
स्कुन्दितव्येभ्यः
षष्ठी
स्कुन्दितव्यस्य
स्कुन्दितव्ययोः
स्कुन्दितव्यानाम्
सप्तमी
स्कुन्दितव्ये
स्कुन्दितव्ययोः
स्कुन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दितव्यः
स्कुन्दितव्यौ
स्कुन्दितव्याः
सम्बोधन
स्कुन्दितव्य
स्कुन्दितव्यौ
स्कुन्दितव्याः
द्वितीया
स्कुन्दितव्यम्
स्कुन्दितव्यौ
स्कुन्दितव्यान्
तृतीया
स्कुन्दितव्येन
स्कुन्दितव्याभ्याम्
स्कुन्दितव्यैः
चतुर्थी
स्कुन्दितव्याय
स्कुन्दितव्याभ्याम्
स्कुन्दितव्येभ्यः
पञ्चमी
स्कुन्दितव्यात् / स्कुन्दितव्याद्
स्कुन्दितव्याभ्याम्
स्कुन्दितव्येभ्यः
षष्ठी
स्कुन्दितव्यस्य
स्कुन्दितव्ययोः
स्कुन्दितव्यानाम्
सप्तमी
स्कुन्दितव्ये
स्कुन्दितव्ययोः
स्कुन्दितव्येषु


अन्याः