स्कुन्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दितव्या
स्कुन्दितव्ये
स्कुन्दितव्याः
सम्बोधन
स्कुन्दितव्ये
स्कुन्दितव्ये
स्कुन्दितव्याः
द्वितीया
स्कुन्दितव्याम्
स्कुन्दितव्ये
स्कुन्दितव्याः
तृतीया
स्कुन्दितव्यया
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभिः
चतुर्थी
स्कुन्दितव्यायै
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभ्यः
पञ्चमी
स्कुन्दितव्यायाः
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभ्यः
षष्ठी
स्कुन्दितव्यायाः
स्कुन्दितव्ययोः
स्कुन्दितव्यानाम्
सप्तमी
स्कुन्दितव्यायाम्
स्कुन्दितव्ययोः
स्कुन्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दितव्या
स्कुन्दितव्ये
स्कुन्दितव्याः
सम्बोधन
स्कुन्दितव्ये
स्कुन्दितव्ये
स्कुन्दितव्याः
द्वितीया
स्कुन्दितव्याम्
स्कुन्दितव्ये
स्कुन्दितव्याः
तृतीया
स्कुन्दितव्यया
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभिः
चतुर्थी
स्कुन्दितव्यायै
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभ्यः
पञ्चमी
स्कुन्दितव्यायाः
स्कुन्दितव्याभ्याम्
स्कुन्दितव्याभ्यः
षष्ठी
स्कुन्दितव्यायाः
स्कुन्दितव्ययोः
स्कुन्दितव्यानाम्
सप्तमी
स्कुन्दितव्यायाम्
स्कुन्दितव्ययोः
स्कुन्दितव्यासु


अन्याः