स्कुन्दनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दनीयम्
स्कुन्दनीये
स्कुन्दनीयानि
सम्बोधन
स्कुन्दनीय
स्कुन्दनीये
स्कुन्दनीयानि
द्वितीया
स्कुन्दनीयम्
स्कुन्दनीये
स्कुन्दनीयानि
तृतीया
स्कुन्दनीयेन
स्कुन्दनीयाभ्याम्
स्कुन्दनीयैः
चतुर्थी
स्कुन्दनीयाय
स्कुन्दनीयाभ्याम्
स्कुन्दनीयेभ्यः
पञ्चमी
स्कुन्दनीयात् / स्कुन्दनीयाद्
स्कुन्दनीयाभ्याम्
स्कुन्दनीयेभ्यः
षष्ठी
स्कुन्दनीयस्य
स्कुन्दनीययोः
स्कुन्दनीयानाम्
सप्तमी
स्कुन्दनीये
स्कुन्दनीययोः
स्कुन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दनीयम्
स्कुन्दनीये
स्कुन्दनीयानि
सम्बोधन
स्कुन्दनीय
स्कुन्दनीये
स्कुन्दनीयानि
द्वितीया
स्कुन्दनीयम्
स्कुन्दनीये
स्कुन्दनीयानि
तृतीया
स्कुन्दनीयेन
स्कुन्दनीयाभ्याम्
स्कुन्दनीयैः
चतुर्थी
स्कुन्दनीयाय
स्कुन्दनीयाभ्याम्
स्कुन्दनीयेभ्यः
पञ्चमी
स्कुन्दनीयात् / स्कुन्दनीयाद्
स्कुन्दनीयाभ्याम्
स्कुन्दनीयेभ्यः
षष्ठी
स्कुन्दनीयस्य
स्कुन्दनीययोः
स्कुन्दनीयानाम्
सप्तमी
स्कुन्दनीये
स्कुन्दनीययोः
स्कुन्दनीयेषु


अन्याः