स्कुन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्कुन्दनीया
स्कुन्दनीये
स्कुन्दनीयाः
सम्बोधन
स्कुन्दनीये
स्कुन्दनीये
स्कुन्दनीयाः
द्वितीया
स्कुन्दनीयाम्
स्कुन्दनीये
स्कुन्दनीयाः
तृतीया
स्कुन्दनीयया
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभिः
चतुर्थी
स्कुन्दनीयायै
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभ्यः
पञ्चमी
स्कुन्दनीयायाः
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभ्यः
षष्ठी
स्कुन्दनीयायाः
स्कुन्दनीययोः
स्कुन्दनीयानाम्
सप्तमी
स्कुन्दनीयायाम्
स्कुन्दनीययोः
स्कुन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
स्कुन्दनीया
स्कुन्दनीये
स्कुन्दनीयाः
सम्बोधन
स्कुन्दनीये
स्कुन्दनीये
स्कुन्दनीयाः
द्वितीया
स्कुन्दनीयाम्
स्कुन्दनीये
स्कुन्दनीयाः
तृतीया
स्कुन्दनीयया
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभिः
चतुर्थी
स्कुन्दनीयायै
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभ्यः
पञ्चमी
स्कुन्दनीयायाः
स्कुन्दनीयाभ्याम्
स्कुन्दनीयाभ्यः
षष्ठी
स्कुन्दनीयायाः
स्कुन्दनीययोः
स्कुन्दनीयानाम्
सप्तमी
स्कुन्दनीयायाम्
स्कुन्दनीययोः
स्कुन्दनीयासु


अन्याः