सौवस्तव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौवस्तवः
सौवस्तवौ
सौवस्तवाः
सम्बोधन
सौवस्तव
सौवस्तवौ
सौवस्तवाः
द्वितीया
सौवस्तवम्
सौवस्तवौ
सौवस्तवान्
तृतीया
सौवस्तवेन
सौवस्तवाभ्याम्
सौवस्तवैः
चतुर्थी
सौवस्तवाय
सौवस्तवाभ्याम्
सौवस्तवेभ्यः
पञ्चमी
सौवस्तवात् / सौवस्तवाद्
सौवस्तवाभ्याम्
सौवस्तवेभ्यः
षष्ठी
सौवस्तवस्य
सौवस्तवयोः
सौवस्तवानाम्
सप्तमी
सौवस्तवे
सौवस्तवयोः
सौवस्तवेषु
 
एक
द्वि
बहु
प्रथमा
सौवस्तवः
सौवस्तवौ
सौवस्तवाः
सम्बोधन
सौवस्तव
सौवस्तवौ
सौवस्तवाः
द्वितीया
सौवस्तवम्
सौवस्तवौ
सौवस्तवान्
तृतीया
सौवस्तवेन
सौवस्तवाभ्याम्
सौवस्तवैः
चतुर्थी
सौवस्तवाय
सौवस्तवाभ्याम्
सौवस्तवेभ्यः
पञ्चमी
सौवस्तवात् / सौवस्तवाद्
सौवस्तवाभ्याम्
सौवस्तवेभ्यः
षष्ठी
सौवस्तवस्य
सौवस्तवयोः
सौवस्तवानाम्
सप्तमी
सौवस्तवे
सौवस्तवयोः
सौवस्तवेषु


अन्याः