सौवस्तवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सौवस्तवी
सौवस्तव्यौ
सौवस्तव्यः
सम्बोधन
सौवस्तवि
सौवस्तव्यौ
सौवस्तव्यः
द्वितीया
सौवस्तवीम्
सौवस्तव्यौ
सौवस्तवीः
तृतीया
सौवस्तव्या
सौवस्तवीभ्याम्
सौवस्तवीभिः
चतुर्थी
सौवस्तव्यै
सौवस्तवीभ्याम्
सौवस्तवीभ्यः
पञ्चमी
सौवस्तव्याः
सौवस्तवीभ्याम्
सौवस्तवीभ्यः
षष्ठी
सौवस्तव्याः
सौवस्तव्योः
सौवस्तवीनाम्
सप्तमी
सौवस्तव्याम्
सौवस्तव्योः
सौवस्तवीषु
 
एक
द्वि
बहु
प्रथमा
सौवस्तवी
सौवस्तव्यौ
सौवस्तव्यः
सम्बोधन
सौवस्तवि
सौवस्तव्यौ
सौवस्तव्यः
द्वितीया
सौवस्तवीम्
सौवस्तव्यौ
सौवस्तवीः
तृतीया
सौवस्तव्या
सौवस्तवीभ्याम्
सौवस्तवीभिः
चतुर्थी
सौवस्तव्यै
सौवस्तवीभ्याम्
सौवस्तवीभ्यः
पञ्चमी
सौवस्तव्याः
सौवस्तवीभ्याम्
सौवस्तवीभ्यः
षष्ठी
सौवस्तव्याः
सौवस्तव्योः
सौवस्तवीनाम्
सप्तमी
सौवस्तव्याम्
सौवस्तव्योः
सौवस्तवीषु


अन्याः